A 419-25 Manuṣyajātaka
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 419/25
Title: Manuṣyajātaka
Dimensions: 26.5 x 10.5 cm x 31 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date: SAM 1897
Acc No.: NAK 3/260
Remarks:
Reel No. A 419-25 Inventory No. 37745
Title Manuṣyajātaka
Remarks assigned to the Tājikatantrasāra, An alternative title is karmaprakāśa
Author Samarasiṃha
Subject Jyautiṣa
Language Sasnskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 26.5 x 10.5 cm
Folios 31
Lines per Folio 10
Foliation figures on the verso, in the upper left-hand margin under the marginal title karma and in the lower right-hand margin under the word rāmaḥ
Date of Copying VS 1897
Place of Deposit NAK
Accession No. 3/260
Manuscript Features
Excerpts
Beginning
śrīmanmaṃgalamūrtti (!) jayati || ||
natvā giraṃ gaṇapatiṃ grahavargamukhyaṃ
taṃ karmasākṣiṇam alakṣyaguṇaṃ guruṃ ca ○
śrī(2)khindikoktagurutājakataṃtradīpāt
karmaprakāśamaṇudīpakam uddharāmi || 1 ||
śrīgargādimunipraṇītam akhilaṃ (3) satyādibhiḥ kīrttitaṃ
śāstraṃ jātakaśāstramadhyayavanair yad romakādyaiḥ kṛtaṃ |
taddhorājaladher udasya paramaṃ na(4)tvā padābdhaṃ guror
vakṣye bhogarasāditas tanubhṛtāṃ nityaṃ camatkārikaṃ || 2 || (fol. 1v1–4)
End
caulakyakṣītiparalamaulisakalavyāpārapāraṃgamaḥ
prāgvāṭānvayabhūvasavaḥ (!) śrīcandrasiṃ(7)hākṛyaḥ | (!)
śrīmān śobhanadeva ity abhijane tasyābhavat sajjanaḥ
śrīsāṃtas tv atisupraśāntasumatis tasmād abhūd arga(8)mūḥ || 10 ||
tasyātmajaḥ samajiniṣṭakumārasiṃha-
nāmāgurur gaṇitagīṣyatir agragaṇyaḥ ||
tat sūnunā gaṇakabhṛṃgamu(9)de smareṇa
graṃtho bhyud ahṛyatatājikapadmakośāt || 11 || (fol. 31v6–9)
Colophon
iti kumārasiṃhātmajasamarasiṃhakumāraviracite tāji(10)kataṃtrasāre karmaprakāśanāmni manuṣyajātake manuṣyajātakādhyāyo viṃśatitamaḥ20 samāptoyaṃ manuṣyajātaka (!) iti saṃ 1897 āśvina śudi 6 roºº 5 śubham || ❁ (fol. 31v9–10)
Microfilm Details
Reel No. A 419/25
Date of Filming 07-08-1972
Exposures 36
Used Copy Kathmandu
Type of Film positive
Remarks text begins from exp. 3, two exposures of fols. 15v–16r, 20v–21r,
Catalogued by JU/MS
Date 25-01-2005
Bibliography