A 419-25 Manuṣyajātaka

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 419/25
Title: Manuṣyajātaka
Dimensions: 26.5 x 10.5 cm x 31 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date: SAM 1897
Acc No.: NAK 3/260
Remarks:


Reel No. A 419-25 Inventory No. 37745

Title Manuṣyajātaka

Remarks assigned to the Tājikatantrasāra, An alternative title is karmaprakāśa

Author Samarasiṃha

Subject Jyautiṣa

Language Sasnskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 26.5 x 10.5 cm

Folios 31

Lines per Folio 10

Foliation figures on the verso, in the upper left-hand margin under the marginal title karma and in the lower right-hand margin under the word rāmaḥ

Date of Copying VS 1897

Place of Deposit NAK

Accession No. 3/260

Manuscript Features

Excerpts

Beginning

śrīmanmaṃgalamūrtti (!) jayati || ||

natvā giraṃ gaṇapatiṃ grahavargamukhyaṃ

taṃ karmasākṣiṇam alakṣyaguṇaṃ guruṃ ca ○

śrī(2)khindikoktagurutājakataṃtradīpāt

karmaprakāśamaṇudīpakam uddharāmi || 1 ||

śrīgargādimunipraṇītam akhilaṃ (3) satyādibhiḥ kīrttitaṃ

śāstraṃ jātakaśāstramadhyayavanair yad romakādyaiḥ kṛtaṃ |

taddhorājaladher udasya paramaṃ na(4)tvā padābdhaṃ guror

vakṣye bhogarasāditas tanubhṛtāṃ nityaṃ camatkārikaṃ || 2 || (fol. 1v1–4)

End

caulakyakṣītiparalamaulisakalavyāpārapāraṃgamaḥ

prāgvāṭānvayabhūvasavaḥ (!) śrīcandrasiṃ(7)hākṛyaḥ | (!)

śrīmān śobhanadeva ity abhijane tasyābhavat sajjanaḥ

śrīsāṃtas tv atisupraśāntasumatis tasmād abhūd arga(8)mūḥ || 10 ||

tasyātmajaḥ samajiniṣṭakumārasiṃha-

nāmāgurur gaṇitagīṣyatir agragaṇyaḥ ||

tat sūnunā gaṇakabhṛṃgamu(9)de smareṇa

graṃtho bhyud ahṛyatatājikapadmakośāt || 11 || (fol. 31v6–9)

Colophon

iti kumārasiṃhātmajasamarasiṃhakumāraviracite tāji(10)kataṃtrasāre karmaprakāśanāmni manuṣyajātake manuṣyajātakādhyāyo viṃśatitamaḥ20 samāptoyaṃ manuṣyajātaka (!) iti saṃ 1897 āśvina śudi 6 roºº 5 śubham || ❁ (fol. 31v9–10)

Microfilm Details

Reel No. A 419/25

Date of Filming 07-08-1972

Exposures 36

Used Copy Kathmandu

Type of Film positive

Remarks text begins from exp. 3, two exposures of fols. 15v–16r, 20v–21r,

Catalogued by JU/MS

Date 25-01-2005

Bibliography